Hayagriva Stotram

श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी.
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि..
ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम् .
आधारं सर्व विद्यानां हयग्रीवम् उपास्महे .. 1 ..

स्वतस्सिद्धं शुद्धस्फटिक मणिभूभृत् प्रतिभटं
सुधा सध्रीचीभिर् धुतिभिर् अवदात त्रिभुवनम् .
अनन्तैस्त्रय्यन्तैर् अनुविहित हेषा हलहलं
हता शेषा वद्यं हयवदन मीडी महि महः .. 2 ..

समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्वेधजलधेः .
कथा दर्पक्षुभ्यत् कथककुल कोलाह लभवं
हरत्वन्तर् ध्वान्तं हयवदन हेषा हलहलः .. 3 ..

प्राची सन्ध्या काचिदन्तर् निशायाः
प्रज्ञादृष्टेर् अञ्जन श्रीरपूर्वा .
वक्त्री वेदान् भातु मे वाजि वक्त्रा
वागी शाख्या वासुदेवस्य मूर्तिः .. 4 ..

विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्ध दीक्षम् .
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवम् अहं प्रपद्ये .. 5 ..

अपौरुषेयैर् अपि वाक्प्रपञ्चैः
अद्यापि ते भूति मदृष्ट पाराम् .
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः .. 6 ..

दाक्षिण्य रम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी .
व्यासादयोऽपि व्यपदेश्च वाचः
स्फुरन्ति सर्वे तव शक्ति लेशैः .. 7 ..

मन्दोऽभविष्यन् नियतं विरिञ्चो
वाचां निधे वञ्चित भाग धेयः .
दैत्या पनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् .. 8 ..

वितर्क डोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् .
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्ट डोलायितमाधि राज्यम् .. 9 ..

अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् .
अखण्ड सारैर् हविषां प्रदानैः
आप्यायनं व्योम सदां विधत्से .. 10 ..

यन्मूलमीदृक् प्रतिभाति तत्वं
या मूलमाम्नाय महाद्रुमाणाम् .
तत्वेन जानन्ति विशुद्ध सत्वाः
त्वाम् अक्षराम् अक्षर मातृकां ते .. 11 ..

अव्याकृताद् व्याकृत वानसि त्वं
नामानि रूपाणि च यानि पूर्वम् .
शंसन्ति तेषां चरमां प्रतिष्टां
वागीश्वर त्वां त्वदुपज्ञ वाचः .. 12 ..

मुग्धेन्दु निष्यन्द विलोभ नीयां
मूर्तिं तवानन्द सुधा प्रसूतिम् .
विपश्चितश्चेतसि भावयन्ते
वेला मुदारामिव दुग्ध सिन्धोः .. 13 ..

मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानस राज हंसम् .
स्वयं पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् .. 14 ..

अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर् मयूखैः .
वाचां प्रवाहैर् अनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते .. 15 ..

स्वामिन् भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् .
अलक्षिते क्वापि निरूढ मूलं
अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् .. 16 ..

स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यान चन्द्रोदय वर्धमानम् .
अमान्त मानन्द पयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति .. 17 ..

स्वैरानुभावास् त्वदधीन भावाः
समृद्ध वीर्यास् त्वदनुग्रहेण .
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहन पिञ्छिकां ते .. 18 ..

प्रां^ निर्मितानां तपसां विपाकाः
प्रत्यग्र निश्श्रेयस संपदो मे .
समेधिषीरंस्तव पाद पद्मे
संकल्प चिन्तामणयः प्रणामाः .. 19 ..

विलुप्त मूर्धन्य लिपिक्र माणां
सुरेन्द्र चूडापद लालितानाम् .
त्वदंघ्रिराजीव रजः कणानां
भूयान् प्रसादो मयि नाथ भूयात् .. 20 ..

परिस्फुरन् नूपुर चित्रभानु -
प्रकाश निर्धूत तमोनुषङ्गाम् .
पदद्वयीं ते परिचिन् महेऽन्तः
प्रबोध राजीव विभात सन्ध्याम् .. 21 ..

त्वत् किङ्करा लंकरणो चितानां
त्वयैव कल्पान्तर पालितानाम् .
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेद गिरां प्रतीमः .. 22 ..

संचिन्तयामि प्रतिभाद शास्थान्
संधुक्षयन्तं समय प्रदीपान् .
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते .. 23 ..

चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् .
ज्ञानामृतो दञ्चन लम्पटानां
लीला घटीयन्त्र मिवाश्रितानाम् .. 24 ..

प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाल सङ्घात मिवोद्वहन्तम् .
विभावये देव सपुस्तकं ते
वामं करं दक्षिणम् आश्रितानाम् .. 25 ..

तमांसि भित्वा विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् .
निशामये त्वां नव पुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् .. 26 ..

दिशन्तु मे देव सदा त्वदीयाः
दया तरङ्गानुचराः कटाक्षाः .
श्रोत्रेषु पुंसाम् अमृतं क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् .. 27 ..

विशेष वित्पारिष देषु नाथ
विदग्ध गोष्ठी समराङ्गणेषु .
जिगीषतो मे कवितार्कि केन्द्रान्
जिह्वाग्र सिंहासनम् अभ्युपेयाः .. 28 ..

त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्द मयेन धाम्ना .
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्ध शूरः .. 29 ..

नाना विधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः .
ध्रुवं तवानाथ परिग्रहायाः
नवं नवं पात्रमहं दयायाः .. 30 ..

अकम्पनीयान् यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् .
शङ्का कलङ्का पगमोज्ज्वलानि
तत्वानि सम्यञ्चि तव प्रसादात् .. 31 ..

व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्क चक्रे
बिभ्रद् भिन्नस्फटिक रुचिरे पुण्डरीके निषण्णः .
अम्लानश्रीर् अमृत विशदैर् अंशुभिः प्लावयन् मां
आविर्भूया दनघ महिमा मानसे वाग धीशः .. 32 ..

वागर्थ सिद्धिहेतोः
पठत हयग्रीव संस्तुतिं भक्त्या .
कवितार्किक केसरिणा
वेङ्कट नाथेन विरचिता मेताम् .. 33 ..

Rate this poem: 

Reviews

No reviews yet.